Одинадцатая улласа

Главная/Маханирвана Тантра/Одинадцатая улласа

एकादशोल्लासः
ekādaśollāsaḥ

ИСКУПИТЕЛЬНЫЕ АКТЫ
(Маханирвана 11: 1-17)

श्रुत्वा शाम्भवधर्माणि वर्णाश्रमविभेदतः |

अपर्णा परया प्रीत्या पप्रच्छ शङ्करं प्रति || १ ||

śrutvā śāmbhavadharmāṇi varṇāśramavibhedataḥ .

aparṇā parayā prītyā papraccha śaṅkaraṃ prati .. 1 ..

श्रीदेव्युवाच |

śrīdevyuvāca .

वर्णाश्रमाचारधर्माः संस्कारा लोकसिद्धये |

कथिताः कृपया मह्यं सर्वज्ञेन त्वया प्रभो || २ ||

varṇāśramācāradharmāḥ saṃskārā lokasiddhaye .

kathitāḥ kṛpayā mahyaṃ sarvajñena tvayā prabho .. 2 ..

कलौ दुर्वृत्तयो लोकाः कामक्रोधान्धचेतसः |

नास्तिकाः संशयात्मानः सदेन्द्रियसुखैषिणः || ३ ||

kalau durvṛttayo lokāḥ kāmakrodhāndhacetasaḥ .

nāstikāḥ saṃśayātmānaḥ sadendriyasukhaiṣiṇaḥ .. 3 ..

भवन्निगदितं वर्त्म नानुष्ठास्यन्ति दुर्धियः |

तेषां का गतिरीशान विशेषाद्वक्तुमर्हसि || ४ ||

bhavannigaditaṃ vartma nānuṣṭhāsyanti durdhiyaḥ .

teṣāṃ kā gatirīśāna viśeṣādvaktumarhasi .. 4 ..

श्रीसदाशिव उवाच |

śrīsadāśiva uvāca .

साधु पृष्टं त्वया देवि लोकानां हितकारिणि |

त्वं जगज्जननी दुर्गा जन्मसंसारमोचनी || ५ ||

sādhu pṛṣṭaṃ tvayā devi lokānāṃ hitakāriṇi .

tvaṃ jagajjananī durgā janmasaṃsāramocanī .. 5 ..

त्वमाद्या जगतां धात्री पालयित्री परात्परा |

त्वयैव धार्यते देवि विश्वमेतच्चराचरम् || ६ ||

tvamādyā jagatāṃ dhātrī pālayitrī parātparā .

tvayaiva dhāryate devi viśvametaccarācaram .. 6 ..

त्वमेव पृथ्वी त्वं वारि त्वं वायुस्त्वं हुताशनः |

त्वं वियत्त्वमहङ्कारस्त्वं महत्तत्त्वरूपिणी || ७ ||

tvameva pṛthvī tvaṃ vāri tvaṃ vāyustvaṃ hutāśanaḥ .

tvaṃ viyattvamahaṅkārastvaṃ mahattattvarūpiṇī .. 7 ..

त्वमेव जीवो लोकेऽस्मिंस्त्वं विद्या परदेवता |

इन्द्रियाणि मनोबुद्धिर्विश्वेषां त्वं गतिः स्थितिः || ८ ||

tvameva jīvo loke’smiṃstvaṃ vidyā paradevatā .

indriyāṇi manobuddhirviśveṣāṃ tvaṃ gatiḥ sthitiḥ .. 8 ..

त्वमेव वेदाः प्रणवः स्मृतयस्त्वं हि संहिताः |

निगमागमतन्त्राणि सर्वशास्त्रमयी शिवा || ९ ||

tvameva vedāḥ praṇavaḥ smṛtayastvaṃ hi saṃhitāḥ .

nigamāgamatantrāṇi sarvaśāstramayī śivā .. 9 ..

महाकाली महालक्ष्मीर्महानीलसरस्वती |

महोदरी महामाया महारौद्री महेश्वरी || १० ||

mahākālī mahālakṣmīrmahānīlasarasvatī .

mahodarī mahāmāyā mahāraudrī maheśvarī .. 10 ..

सर्वज्ञा त्वं ज्ञानमयी नास्त्यवेद्यं तवाऽन्तिके |

तथापि पृच्छसि प्राज्ञे प्रीतये कथयामि ते || ११ ||

sarvajñā tvaṃ jñānamayī nāstyavedyaṃ tavā’ntike .

tathāpi pṛcchasi prājñe prītaye kathayāmi te .. 11 ..

सत्यमुक्तं त्वया देवि मनुजानां विचेष्टितम् |

जानन्तोऽपि हितं मत्ताः पापैराशु सुखप्रदैः || १२ ||

satyamuktaṃ tvayā devi manujānāṃ viceṣṭitam .

jānanto’pi hitaṃ mattāḥ pāpairāśu sukhapradaiḥ .. 12 ..

नाऽचरिष्यन्ति सद्वर्त्म हिताहितबहिष्कृताः |

तेषां निःश्रेयसार्थाय कर्तव्यं यत्तदुच्यते || १३ ||

nā’cariṣyanti sadvartma hitāhitabahiṣkṛtāḥ .

teṣāṃ niḥśreyasārthāya kartavyaṃ yattaducyate .. 13 ..

अनुष्ठानं निषिद्धस्य त्यागो विहितकर्मणः |

नॄणां जनयतः पापं क्लेशशोकामयप्रदम् || १४ ||

anuṣṭhānaṃ niṣiddhasya tyāgo vihitakarmaṇaḥ .

nṝṇāṃ janayataḥ pāpaṃ kleśaśokāmayapradam .. 14 ..

स्वानिष्टमात्रजननात् परानिष्टोपपादनात् |

तदेव पापं द्विविधं जानीहि कुलनायिके || १५ ||

svāniṣṭamātrajananāt parāniṣṭopapādanāt .

tadeva pāpaṃ dvividhaṃ jānīhi kulanāyike .. 15 ..

परानिष्टकरात् पापात् मुच्यते राजशासनात् |

अन्यस्मान्मुच्यते मर्त्यः प्रायश्चित्त्या समाधिना || १६ ||

parāniṣṭakarāt pāpāt mucyate rājaśāsanāt .

anyasmānmucyate martyaḥ prāyaścittyā samādhinā .. 16 ..

प्रायश्चित्त्याऽथवा दण्डैर्न पूता ये कृतांहसः |

नरकान्न निवर्तन्ते इहामुत्र विगर्हिताः || १७ ||

prāyaścittyā’thavā daṇḍairna pūtā ye kṛtāṃhasaḥ .

narakānna nivartante ihāmutra vigarhitāḥ .. 17 ..

Выслушав дхарму Шамбху для разных варн и ашрамов, Апарна (см. прим.1) возрадовалась и обратилась к Шанкаре с таким вопросом (1).


Шри Дэви сказала:


О Владыка! Из милосердия ко мне Ты, всеведущий, на благо всего мира рассказал о правилах и традициях религиозной практики и санскар (2). Но люди кали-юги злы, ослеплены гневом и вожделением, настики (см. прим.2) — их умы блуждают, они находятся в рабстве у своих чувств и в своем невежестве и безрассудстве не станут следовать пути, который Ты указал, О Ишана! Тебе надлежит рассказать о способах их спасения (3-4).


Шри Садашива сказал:


Это хороший вопрос, о Дэви! Ты — благодетельница всего мира, Ты — Мать мира, Ты — Дурга (см. прим.3), Ты освобождаешь людей от оков перерождений и мирской жизни (5). Ты существовала прежде всех вещей, Ты лелеешь и оберегаешь этот мир, Ты — за пределами самого прекрасного. О Дэви! Ты поддерживаешь все движущееся и неподвижное во Вселенной (6).


Ты — земля, Ты — вода, Ты — огонь, Ты — воздух и Ты — пустота. Ты — самосознание [Ахамкара], Ты — махат-таттва (7). Ты — жизнь этого мира. Ты — познание своего «я» [Атмаджняна]. Ты — высшее божество. Ты — органы чувств, Ты — ум, Ты — разум (см.прим.4), Ты — движение и существование Вселенной (8). Ты — Веды, Ты — пранава. Ты — смрити, самхиты, нигамы, агамы и тантры. Ты пронизываешь все шастры, и Ты — вместилище всего благого (9).


Ты — Махакали [Разрушительница Вселенной], Махалакшми [Источник процветания и разума], Маханила-Сарасвати [Источник всего знания], Маходари [Та, в чьей утробе находится вся Вселенная], Махамайя [Та, что выше майи, в плену которой находится вся Вселенная], Махараудри [Свирепая разрушительница] и Махешвари [Владычица всего сущего.]. Ты вездесуща и преисполнена знания, нет ничего, что было бы Тебе неведомо. Но раз Ты спросила меня, о Мудрейшая, я отвечу, чтобы порадовать Тебя (10-11).


О Дэви! Ты правильно сказала о людях. Зная, в чем их благо, они все же уходят с истинного пути, опьяненные порочным стремлением к вещам, которые приносят мимолетные наслаждения, и не умеющие отличать правильное от неправильного. Поэтому сейчас я расскажу о том, что может помочь их спасению (12-13).


Делая то, что запрещено или не делая то, что предписано, человек совершает грех, а грехи ведут к боли, страданию и болезням (14). О Куланаика! Знай, что существует два вида греха: грех, которым человек наносит вред только самому себе, и грех, который приносит вред другим (15). Человек освобождается от греха нанесения вреда другим, перенося наказание, наложенное царем, а от других грехов он освобождается с помощью искупительных обрядов [праяшчитта] и самадхи (16).
Тем грешникам, которые не искупили свои грехи ни перенесением наказания, ни искупительными обрядами, нет иной дороги, кроме дороги в ад, и они презираемы в этом мире и в другом (17).

Примечания.
1. Дэви называют этим именем, потому что во время исполнения обета она не съела ни одного листочка, чтобы утолить голод.
2. Те, кто отрицает Веды и т.п.
3. Та, которую трудно постичь.

4. Согласно Бхарати, ум (манас) — это сердце (хридая), а разум (буддхи) — это знание смысла шастр и т.п.


Термин «искупительные акты» (рrāyaścitta) вместе со своими вариациями, появляется уже в ведийской литературе. Однако в некоторых случаях, например, в стихах 2.1.2.4 и 5.1.9.3 Тайттирия-самхиты, эти слова просто подразумевают «случайное происшествие или несчастье» и связанное с этим чувство раскаяния, и их контекст не имеет ничего общего с «грехом». В других случаях, например, в Тайттирия Самхите 5.3.12.1, слово «праяшчитти» появляется со значением искупления за грех. Ошибки, упомянутые в разделах Брахмана и Араньяка четырех Вед, а также в различных сутрах и шастрах, включают нарушения ритуальной процедуры, преднамеренное неподобающее поведение, а также любое событие, при котором человек испытывает угрызения совести.

Общая концепция праяшчитты дана Шабарой в его комментарии к Мимансасутре 12.3.16. Он утверждает, что праяшчиттта бывает двух типов. Одна категория – это те акты, которые предназначены для исправления всего, что связано с ритуалом, что возникает из-за пренебрежения или невнимательности, в то время как вторая – это искупление за «несовершение того, что нужно делать» или «совершение того, что нельзя делать».

Предлагаются различные варианты происхождения слова рrāyaścitta. Большинство источников утверждают, что оно происходит от рrāya и citta, которые означают, соответственно, «аскетизм» и «решимость». Однако некоторые индийские ученые, такие как Хемадри, заявляют, что рrāya подразумевает разрушение, а citta подразумевает «восстановление» или «объединение того, что было разрушено», «восполнение утраченного». Третье происхождение этого слова находится в Samavidhana Brahmana, где оно состоит из pra, ayah и citta, что переводится как «соблюдение правил после того, как стало известно, что что-то произошло». Четвертое определение связывает его с грехом, и интерпретирует как «действия, уничтожающие грехи». Грех (pāpa) или адхарма (не дхарма) — это любое поведение, несовместимое с дхармой. Мы можем видеть, что эти варианты не противоречат друг другу, а раскрывают различные грани понятия «праяшчитта».

Хотя праяшчитта может включать уголовные наказания, но в сакральных текстах делается акцент на добровольной отработке негативной кармы и нравственное самоисправление, а не на каре за преступлении . Прайашчитта – способ восстановления дхармы.

तत्रादौ कथयाम्याद्ये नृपशासननिर्णयम् |

यल्लङ्घनान्महेशानि राजा यात्यधमां गतिम् || १८ ||

tatrādau kathayāmyādye nṛpaśāsananirṇayam .

yallaṅghanānmaheśāni rājā yātyadhamāṃ gatim .. 18 ..

भृत्यान् पुत्रानुदासीनान् प्रियानपि तथाऽप्रियान् |

शासने तथा न्याये समदृष्ट्याऽवलोकयेत् || १९ ||

bhṛtyān putrānudāsīnān priyānapi tathā’priyān .

śāsane ca tathā nyāye samadṛṣṭyā’valokayet .. 19 ..

स्वयं चेत् कृतपापः स्यात् पीडयेदकृतांहसः |

उपवासैश्च दानैस्तान् परितोष्य विशुध्यति || २० ||

svayaṃ cet kṛtapāpaḥ syāt pīḍayedakṛtāṃhasaḥ .

upavāsaiśca dānaistān paritoṣya viśudhyati .. 20 ..

वधार्हं मन्यमानः स्वं कृतपापो नराधिपः |

त्यक्त्वा राज्यं वनं प्राप्य तपसाऽत्मानमुद्धरेत् || २१ ||

vadhārhaṃ manyamānaḥ svaṃ kṛtapāpo narādhipaḥ .

tyaktvā rājyaṃ vanaṃ prāpya tapasā’tmānamuddharet .. 21 ..

गुरुदण्डं नैव राजा विदध्याल्लघुपापिषु |

लघुं गुरुपापेषु विना हेतुं विपर्यये || २२ ||

gurudaṇḍaṃ naiva rājā vidadhyāllaghupāpiṣu .

na laghuṃ gurupāpeṣu vinā hetuṃ viparyaye .. 22 ..

तस्मिन् यच्छासने शास्या अनेकोन्मार्गवर्तिनः |

पापेभ्यो निर्भये शस्तो लघुपापे गुरुर्दमः || २३ ||

tasmin yacchāsane śāsyā anekonmārgavartinaḥ .

pāpebhyo nirbhaye śasto laghupāpe gururdamaḥ .. 23 ..

सकृत्कृतापराधेन सत्रपे बहुमानिनि |

पापाद्भीरौ प्रशस्तः स्याद् गुरुपापे लघुर्दमः || २४ ||

sakṛtkṛtāparādhena satrape bahumānini .

pāpādbhīrau praśastaḥ syād gurupāpe laghurdamaḥ .. 24 ..

स्वल्पापराधी कौलश्चेत् ब्राह्मणो लघुपापकृत् |

बहुमान्योऽपि दण्ड्यः स्याद्वचोभिरवनीभृता || २५ ||

svalpāparādhī kaulaścet brāhmaṇo laghupāpakṛt .

bahumānyo’pi daṇḍyaḥ syādvacobhiravanībhṛtā .. 25 ..

न्यायं दण्डं प्रसादं विचार्य सचिवैः सह |

यो कुर्यान्महीपालः महापातकी भवेत् || २६ ||

nyāyaṃ daṇḍaṃ prasādaṃ ca vicārya sacivaiḥ saha .

yo na kuryānmahīpālaḥ sa mahāpātakī bhavet .. 26 ..

त्यजेत् पितरौ पुत्रो त्यजेयुर्नृपं प्रजाः |

त्यजेत् स्वामिनं भार्या विना तानतिपापिनः || २७ ||

na tyajet pitarau putro na tyajeyurnṛpaṃ prajāḥ .

na tyajet svāminaṃ bhāryā vinā tānatipāpinaḥ .. 27 ..

राज्यं धनं जीवनं धार्मिकस्य महीपतेः |

संरक्षेयुः प्रजा यत्नैरन्यथा यान्त्यधोगतिम् || २८ ||

rājyaṃ dhanaṃ jīvanaṃ ca dhārmikasya mahīpateḥ .

saṃrakṣeyuḥ prajā yatnairanyathā yāntyadhogatim .. 28 ..

मातरं भगिनीञ्चापि तथा दुहितरं शिवे |

गन्तारो ज्ञानतो ये महागुरुनिघातकाः || २९ ||

mātaraṃ bhaginīñcāpi tathā duhitaraṃ śive .

gantāro jñānato ye ca mahāgurunighātakāḥ .. 29 ..

कुलधर्मं समाश्रित्य पुनस्त्यक्तकुलक्रियाः |

विश्वासघातिनो लोका अतिपातकिनः स्मृताः || ३० ||

kuladharmaṃ samāśritya punastyaktakulakriyāḥ .

viśvāsaghātino lokā atipātakinaḥ smṛtāḥ .. 30 ..

मातरं भगिनीं कन्यां गच्छतो निधनं दमः |

तासामपि सकामानां तदेव विहितं शिवे || ३१ ||

mātaraṃ bhaginīṃ kanyāṃ gacchato nidhanaṃ damaḥ .

tāsāmapi sakāmānāṃ tadeva vihitaṃ śive .. 31 ..

मातापितृस्वसुस्तल्पं स्नुषां श्वश्रूं गुरुस्त्रियम् |

पितामहस्य वनितां तथा मातामहस्य च || ३२ ||

mātāpitṛsvasustalpaṃ snuṣāṃ śvaśrūṃ gurustriyam .

pitāmahasya vanitāṃ tathā mātāmahasya ca .. 32 ..

पित्रोर्भ्रातुः सुतां जायां भ्रातुः पत्नीं सुतामपि |

भागिनेयीं प्रभोः पत्नीं तनयाञ्च कुमारिकाम् || ३३ ||

pitrorbhrātuḥ sutāṃ jāyāṃ bhrātuḥ patnīṃ sutāmapi .

bhāgineyīṃ prabhoḥ patnīṃ tanayāñca kumārikām .. 33 ..

गच्छतां पापिनां लिङ्गच्छेदो दण्डो विधीयते |

आसामपि सकामानां दमो नासानिकृन्तनम् |

गृहान्निर्यापणं चैव पापादस्माद्विमुक्तये || ३४ ||

gacchatāṃ pāpināṃ liṅgacchedo daṇḍo vidhīyate .

āsāmapi sakāmānāṃ damo nāsānikṛntanam .

gṛhānniryāpaṇaṃ caiva pāpādasmādvimuktaye .. 34 ..

सपिण्डदारतनयाः स्त्रियं विश्वासिनामपि |

सर्वस्वहरणं केशवपनं गच्छतो दमः || ३५ ||

sapiṇḍadāratanayāḥ striyaṃ viśvāsināmapi .

sarvasvaharaṇaṃ keśavapanaṃ gacchato damaḥ .. 35 ..

स्त्रीभिरेताभिरज्ञानाद् भवेत् परिणयो यदि |

ब्राह्मेण वापि शैवेन ज्ञात्वा तास्तत्क्षणं त्यजेत् || ३६ ||

strībhiretābhirajñānād bhavet pariṇayo yadi .

brāhmeṇa vāpi śaivena jñātvā tāstatkṣaṇaṃ tyajet .. 36 ..

सवर्णं दारान् यो गच्छेत् अनुलोमपरस्त्रियम् |

दमस्तस्य धनादानं मासैकं कणभोजनम् || ३७ ||

savarṇaṃ dārān yo gacchet anulomaparastriyam .

damastasya dhanādānaṃ māsaikaṃ kaṇabhojanam .. 37 ..

राजन्यवैश्यशूद्राणां सामान्यानां वरानने |

ब्राह्मणीं गच्छतां ज्ञानाल्लिङ्गच्छेदो दमः स्मृतः || ३८ ||

rājanyavaiśyaśūdrāṇāṃ sāmānyānāṃ varānane .

brāhmaṇīṃ gacchatāṃ jñānālliṅgacchedo damaḥ smṛtaḥ .. 38 ..

ब्राह्मणीं विकृतां कृत्वा देशान्निर्यापयेन्नृपः |

वीरस्त्रीगामिनां तासामेवमेव दमो विधिः || ३९ ||

brāhmaṇīṃ vikṛtāṃ kṛtvā deśānniryāpayennṛpaḥ .

vīrastrīgāmināṃ tāsāmevameva damo vidhiḥ .. 39 ..

दुरात्मा यस्तु रमते प्रतिलोमपरस्त्रिया |

दण्डस्तस्य धनादानं त्रिमासं कणभोजनम् || ४० ||

durātmā yastu ramate pratilomaparastriyā .

daṇḍastasya dhanādānaṃ trimāsaṃ kaṇabhojanam .. 40 ..

सकामायाः स्त्रियाश्चापि दण्डस्तद्वद्विधीयते |

बलात्कारगता भार्या त्याज्या पाल्या भवेत् शिवे || ४१ ||

sakāmāyāḥ striyāścāpi daṇḍastadvadvidhīyate .

balātkāragatā bhāryā tyājyā pālyā bhavet śive .. 41 ..

ब्राह्मी भार्याऽथवा शैवी कामतो वाप्यकामतः |

सर्वथा हि परित्याज्या स्याच्चेत् परगता सकृत् || ४२ ||

brāhmī bhāryā’thavā śaivī kāmato vāpyakāmataḥ .

sarvathā hi parityājyā syāccet paragatā sakṛt .. 42 ..

गच्छतां वारनारीषु गवादिपशुयोनिषु |

शुद्धिर्भवति देवेशि त्रिरात्रं कणभोजनात् || ४३ ||

gacchatāṃ vāranārīṣu gavādipaśuyoniṣu .

śuddhirbhavati deveśi trirātraṃ kaṇabhojanāt .. 43 ..

गच्छतां कामतः पुंसः स्त्रियाः पायुं दुरात्मनाम् |

वध एव विधातव्यो भूभृता शम्भुशासनात् || ४४ ||

gacchatāṃ kāmataḥ puṃsaḥ striyāḥ pāyuṃ durātmanām .

vadha eva vidhātavyo bhūbhṛtā śambhuśāsanāt .. 44 ..

बलात्कारेण यो गच्छेदपि चाण्डालयोषितम् |

वधस्तस्य विधातव्यो क्षन्तव्यः कदापि सः || ४५ ||

balātkāreṇa yo gacchedapi cāṇḍālayoṣitam .

vadhastasya vidhātavyo na kṣantavyaḥ kadāpi saḥ .. 45 ..

परिणीतास्तु या नार्यो ब्राह्मैर्वा शैववर्त्मभिः |

ता एव दारा विज्ञेया अन्याः सर्वाः परस्त्रियः || ४६ ||

pariṇītāstu yā nāryo brāhmairvā śaivavartmabhiḥ .

tā eva dārā vijñeyā anyāḥ sarvāḥ parastriyaḥ .. 46 ..

कामात् परस्त्रियं पश्यन् रहः सम्भाषयन् स्पृशन् |

परिष्वज्योपवासेन विशुध्येद् द्विगुणक्रमात् || ४७ ||

kāmāt parastriyaṃ paśyan rahaḥ sambhāṣayan spṛśan .

pariṣvajyopavāsena viśudhyed dviguṇakramāt .. 47 ..

कुर्वत्येवं सकामा या परपुंसा कुलाङ्गना |

उक्तोपवासविधिना स्वात्मानं परिशोधयेत् || ४८ ||

kurvatyevaṃ sakāmā yā parapuṃsā kulāṅganā .

uktopavāsavidhinā svātmānaṃ pariśodhayet .. 48 ..

ब्रुवन्निन्द्यं वचः स्त्रीषु पश्यन् गुह्यं परस्त्रियाः |

हसन् गुरुतरं मर्त्यः शुध्येद् द्विरुपवासतः || ४९ ||

bruvannindyaṃ vacaḥ strīṣu paśyan guhyaṃ parastriyāḥ .

hasan gurutaraṃ martyaḥ śudhyed dvirupavāsataḥ .. 49 ..

दर्शयन्नग्नमात्मानं कुर्वन्नग्नं तथा परम् |

त्रिरात्रमशनं त्यक्त्वा शुद्धो भवति मानवः || ५० ||

darśayannagnamātmānaṃ kurvannagnaṃ tathā param .

trirātramaśanaṃ tyaktvā śuddho bhavati mānavaḥ .. 50 ..

पत्न्याः पराभिगमनं प्रमाणयति चेत् पतिः |

नृपस्तदा तां तज्जारं शास्यात् शास्त्रानुसारतः || ५१ ||

patnyāḥ parābhigamanaṃ pramāṇayati cet patiḥ .

nṛpastadā tāṃ tajjāraṃ śāsyāt śāstrānusārataḥ .. 51 ..

प्रमाणे यद्यशक्तः स्यात् दयितोपपतेः पतिः |

त्यक्त्वा तां पोषयेद् ग्रासैस्तिष्ठेच्चेत् पतिशासने || ५२ ||

pramāṇe yadyaśaktaḥ syāt dayitopapateḥ patiḥ .

tyaktvā tāṃ poṣayed grāsaistiṣṭheccet patiśāsane .. 52 ..

रममाणामुपपतौ पश्यन् पत्नीं पतिस्तदा |

निघ्नन् वनितया जारं वधार्हो नैव भूभृतः || ५३ ||

ramamāṇāmupapatau paśyan patnīṃ patistadā .

nighnan vanitayā jāraṃ vadhārho naiva bhūbhṛtaḥ .. 53 ..

भर्तुर्निवारणं यत्र गमने येन भाषणे |

प्रयाणाद्भाषणात्तत्र त्यागार्हा स्यात् कुलाङ्गना || ५४ ||

bharturnivāraṇaṃ yatra gamane yena bhāṣaṇe .

prayāṇādbhāṣaṇāttatra tyāgārhā syāt kulāṅganā .. 54 ..

मृते पत्यौ स्वधर्मेण पतिबन्धुवशे स्थिता |

अभावे पितृबन्धूनां तिष्ठन्ती दायमर्हति || ५५ ||

mṛte patyau svadharmeṇa patibandhuvaśe sthitā .

abhāve pitṛbandhūnāṃ tiṣṭhantī dāyamarhati .. 55 ..

द्विर्भोजनं परान्नं मैथुनामिषभूषणम् |

पर्यङ्गं रक्तवासश्च विधवा परिवर्जयेत् || ५६ ||

dvirbhojanaṃ parānnaṃ ca maithunāmiṣabhūṣaṇam .

paryaṅgaṃ raktavāsaśca vidhavā parivarjayet .. 56 ..

नाङ्गमुद्वर्तयेद्वासैर्ग्राम्यालापमपि त्यजेत् |

देवव्रता नयेत् कालं वैधव्यं धर्ममाश्रिता || ५७ ||

nāṅgamudvartayedvāsairgrāmyālāpamapi tyajet .

devavratā nayet kālaṃ vaidhavyaṃ dharmamāśritā .. 57 ..

विद्यते पिता यस्य शिशोर्माता पितामहः |

नियतं पालने तस्य मातृबन्धुः प्रशस्यते || ५८ ||

na vidyate pitā yasya śiśormātā pitāmahaḥ .

niyataṃ pālane tasya mātṛbandhuḥ praśasyate .. 58 ..

मातुर्माता पिता भ्राता मातुर्भ्रातुः सुतास्तथा |

मातुः पितुः सोदराश्च विज्ञेयाः मातृबान्धवाः || ५९ ||

māturmātā pitā bhrātā māturbhrātuḥ sutāstathā .

mātuḥ pituḥ sodarāśca vijñeyāḥ mātṛbāndhavāḥ .. 59 ..

पितुर्माता पिता भ्राता पितुर्भ्रातुः स्वसुः सुताः |

पितुः पितुः सोदराश्च विज्ञेयाः पितृबान्धवाः || ६० ||

piturmātā pitā bhrātā piturbhrātuḥ svasuḥ sutāḥ .

pituḥ pituḥ sodarāśca vijñeyāḥ pitṛbāndhavāḥ .. 60 ..

पत्युर्माता पिता भ्राता पत्युर्भ्रातुः स्वसुः सुताः |

पत्युः पितुः सोदराश्च विज्ञेयाः पतिबान्धवाः || ६१ ||

patyurmātā pitā bhrātā patyurbhrātuḥ svasuḥ sutāḥ .

patyuḥ pituḥ sodarāśca vijñeyāḥ patibāndhavāḥ .. 61 ..

पित्रे मात्रे पितुः पित्रे पितामह्यै तथा स्त्रियै |

अयोग्यसूनवे पुत्रहीनमातामहाय || ६२ ||

pitre mātre pituḥ pitre pitāmahyai tathā striyai .

ayogyasūnave putrahīnamātāmahāya ca .. 62 ..

मातामह्यै दरिद्रेभ्य एभ्यो वासस्तथाऽशनम् |

दापयेन्नृपतिः पुंसा यथाविभवमम्बिके || ६३ ||

mātāmahyai daridrebhya ebhyo vāsastathā’śanam .

dāpayennṛpatiḥ puṃsā yathāvibhavamambike .. 63 ..

दुर्वाच्यं कथयन् पत्नीमेकाहमशनं त्यजेत् |

त्र्यहं सन्ताडयन् रक्तं पातयन् सप्त वासरान् || ६४ ||

durvācyaṃ kathayan patnīmekāhamaśanaṃ tyajet .

tryahaṃ santāḍayan raktaṃ pātayan sapta vāsarān .. 64 ..

क्रोधाद्वा मोहतो भार्यां मातरं भगिनीं सुताम् |

वदन्नुपोष्य सप्ताहं विशुध्येच्छिवशासनात् || ६५ ||

krodhādvā mohato bhāryāṃ mātaraṃ bhaginīṃ sutām .

vadannupoṣya saptāhaṃ viśudhyecchivaśāsanāt .. 65 ..

शण्ढेनोद्वाहितां कन्यां कालातीतेऽपि पार्थिवः |

जानन्नुद्वाहयेत् भूयो विधिरेषः शिवोदितः || ६६ ||

śaṇḍhenodvāhitāṃ kanyāṃ kālātīte’pi pārthivaḥ .

jānannudvāhayet bhūyo vidhireṣaḥ śivoditaḥ .. 66 ..

परिणीता रमिता कन्यका विधवा भवेत् |

साप्युद्वाह्या पुनः पित्रा शैवधर्मेष्वयं विधिः || ६७ ||

pariṇītā na ramitā kanyakā vidhavā bhavet .

sāpyudvāhyā punaḥ pitrā śaivadharmeṣvayaṃ vidhiḥ .. 67 ..

उद्वाहाद् द्वादशे पक्षे पत्यन्तात् गतहायने |

प्रसूते तनयं योग्यं सा पत्नी सः सुतः || ६८ ||

udvāhād dvādaśe pakṣe patyantāt gatahāyane .

prasūte tanayaṃ yogyaṃ na sā patnī na saḥ sutaḥ .. 68 ..

आगर्भात् पञ्चमासान्तर्गर्भं या स्रावयेद्धिया |

तदुपायकृतं ताञ्च यातयेत्तिव्रताडनैः || ६९ ||

āgarbhāt pañcamāsāntargarbhaṃ yā srāvayeddhiyā .

tadupāyakṛtaṃ tāñca yātayettivratāḍanaiḥ .. 69 ..

पञ्चमात् परतो मासात् या स्त्री भ्रूणं प्रपातयेत् |

तत्प्रयोक्तुश्च तस्याश्च पातकं स्याद्बधोद्भवम् || ७० ||

pañcamāt parato māsāt yā strī bhrūṇaṃ prapātayet .

tatprayoktuśca tasyāśca pātakaṃ syādbadhodbhavam .. 70 ..

यो हन्ति ज्ञानतो मर्त्यं मानवः क्रूरचेष्टितः |

वधस्तस्य विधातव्यः सर्वथा धरणीभृता || ७१ ||

yo hanti jñānato martyaṃ mānavaḥ krūraceṣṭitaḥ .

vadhastasya vidhātavyaḥ sarvathā dharaṇībhṛtā .. 71 ..

प्रमादाद् भ्रमतोऽज्ञानात् घ्नन्तन्नरमरिन्दमः |

द्रविणादानतस्तीव्रताडनैस्तं विशोधयेत् || ७२ ||

pramādād bhramato’jñānāt ghnantannaramarindamaḥ .

draviṇādānatastīvratāḍanaistaṃ viśodhayet .. 72 ..

स्वतो वा परतो वापि वधोपायं प्रकुर्वतः |

अज्ञानवधिनां दण्डो विहितस्तस्य पापिनः || ७३ ||

svato vā parato vāpi vadhopāyaṃ prakurvataḥ .

ajñānavadhināṃ daṇḍo vihitastasya pāpinaḥ .. 73 ..

मिथः संग्रामयोद्धारमाततायिनमागतम् |

निहत्य परमेशानि पापार्हो भवेन्नरः || ७४ ||

mithaḥ saṃgrāmayoddhāramātatāyinamāgatam .

nihatya parameśāni na pāpārho bhavennaraḥ .. 74 ..

अङ्गच्छेदे विधातव्यं भूभृताऽङ्गनिकृन्तनम् |

प्रहारे प्रहरणं नृषु पापं चिकीर्षुषु || ७५ ||

aṅgacchede vidhātavyaṃ bhūbhṛtā’ṅganikṛntanam .

prahāre ca praharaṇaṃ nṛṣu pāpaṃ cikīrṣuṣu .. 75 ..

विप्रान् गुरूनवगुरेत् प्रहरेद् यो दुरासदः |

धनादानाद्धस्तदाहात् क्रमतस्तं विशोधयेत् || ७६ ||

viprān gurūnavaguret prahared yo durāsadaḥ .

dhanādānāddhastadāhāt kramatastaṃ viśodhayet .. 76 ..

शस्त्रादिक्षतकायस्य षण्मासात् परतो मृतौ |

प्रहर्ता दण्डनीयः स्याद् वधार्हो हि भूभृतः || ७७ ||

śastrādikṣatakāyasya ṣaṇmāsāt parato mṛtau .

prahartā daṇḍanīyaḥ syād vadhārho na hi bhūbhṛtaḥ .. 77 ..

राष्ट्रविप्लाविनो राज्यं जिहीर्षून्नृपवैरिणाम् |

रहो हितैषिणो भृत्यान् भेदकान्नृपसैन्ययोः || ७८ ||

rāṣṭraviplāvino rājyaṃ jihīrṣūnnṛpavairiṇām .

raho hitaiṣiṇo bhṛtyān bhedakānnṛpasainyayoḥ .. 78 ..

योद्धुमिच्छूः प्रजा राज्ञा शस्त्रिणः पान्थपीडकान् |

हत्वा नरपतिस्त्वेतान् नैव किल्विषभाग् भवेत् || ७९ ||

yoddhumicchūḥ prajā rājñā śastriṇaḥ pānthapīḍakān .

hatvā narapatistvetān naiva kilviṣabhāg bhavet .. 79 ..

यो हन्यान्मानवं भर्तुराज्ञयापरिहार्यया |

भर्तुरेव वधस्तत्र प्रहर्तुर्न शिवाज्ञया || ८० ||

yo hanyānmānavaṃ bharturājñayāparihāryayā .

bhartureva vadhastatra praharturna śivājñayā .. 80 ..

अयत्नपुंसः पशुना शस्त्रैर्वा म्रियते नरः |

धनदण्डेन वा कायदमेनाऽस्य विशोधनम् || ८१ ||

ayatnapuṃsaḥ paśunā śastrairvā mriyate naraḥ .

dhanadaṇḍena vā kāyadamenā’sya viśodhanam .. 81 ..

बहिर्मुखान्नृपाज्ञासु नृपाग्रे प्रौढवादिनः |

दूषकान् कुलधर्माणां शास्याद्राजा विगर्हितान् || ८२ ||

bahirmukhānnṛpājñāsu nṛpāgre prauḍhavādinaḥ .

dūṣakān kuladharmāṇāṃ śāsyādrājā vigarhitān .. 82 ..

स्थाप्यापहारिणं क्रूरं वञ्चकं भेदकारिणम् |

विवादयन्तं लोकांश्च देशान्निर्यापयेन्नृपः || ८३ ||

sthāpyāpahāriṇaṃ krūraṃ vañcakaṃ bhedakāriṇam .

vivādayantaṃ lokāṃśca deśānniryāpayennṛpaḥ .. 83 ..

शुल्केन कन्यां दातॄंश्च पुत्रं शण्ढे प्रयच्छतः |

देशान्निर्यापयेद्राजा पतितान् दुष्कृतात्मनः || ८४ ||

śulkena kanyāṃ dātṝṃśca putraṃ śaṇḍhe prayacchataḥ .

deśānniryāpayedrājā patitān duṣkṛtātmanaḥ .. 84 ..

मिथ्यापवादव्याजेन परानिष्टं चिकीर्षवः |

यथापवादं ते शास्या धर्मज्ञेन महीभृता || ८५ ||

mithyāpavādavyājena parāniṣṭaṃ cikīrṣavaḥ .

yathāpavādaṃ te śāsyā dharmajñena mahībhṛtā .. 85 ..

यो यत्परिमितानिष्टं कुर्यात्तत्सम्मितं धनम् |

नृपतिर्दापयेत्तेन जनायाऽनिष्टभागिने || ८६ ||

yo yatparimitāniṣṭaṃ kuryāttatsammitaṃ dhanam .

nṛpatirdāpayettena janāyā’niṣṭabhāgine .. 86 ..

मणिमुक्ताहिरण्यादिधातूनां स्तेयकारिणः |

करस्य बाह्वोश्छेदो वा कार्यो मूल्यं विचारयन् || ८७ ||

maṇimuktāhiraṇyādidhātūnāṃ steyakāriṇaḥ .

karasya bāhvośchedo vā kāryo mūlyaṃ vicārayan .. 87 ..

महिषाश्वगवादीनां रत्नादीनां तथा शिशोः |

बलेनाऽपहृतां नॄणां स्तेयिवद्विहितो दमः || ८८ ||

mahiṣāśvagavādīnāṃ ratnādīnāṃ tathā śiśoḥ .

balenā’pahṛtāṃ nṝṇāṃ steyivadvihito damaḥ .. 88 ..

अन्नानामल्पमूलस्य वस्तुनस्तेयिनं नृपः |

विशोधयेत्तं पक्षैकं सप्ताहं वाऽशयन् कणम् || ८९ ||

annānāmalpamūlasya vastunasteyinaṃ nṛpaḥ .

viśodhayettaṃ pakṣaikaṃ saptāhaṃ vā’śayan kaṇam .. 89 ..

विश्वासघातके पुंसि कृतघ्ने सुरवन्दिते |

यज्ञैर्व्रतैस्तपोदानैः प्रायश्चित्तैर्न निष्कृतिः || ९० ||

viśvāsaghātake puṃsi kṛtaghne suravandite .

yajñairvrataistapodānaiḥ prāyaścittairna niṣkṛtiḥ .. 90 ..

ये कूटसाक्षिणो मर्त्या मध्यस्था पक्षपातिनः |

शास्यात्तांस्तीव्रदण्डेन देशान्निर्यापयेन्नृपः || ९१ ||

ye kūṭasākṣiṇo martyā madhyasthā pakṣapātinaḥ .

śāsyāttāṃstīvradaṇḍena deśānniryāpayennṛpaḥ .. 91 ..

षट् साक्षिणः प्रमाणं स्युश्चत्वारस्त्र्य एव वा |

अभावे द्वावपि शिवे प्रसिद्धौ यदि धार्मिकौ || ९२ ||

ṣaṭ sākṣiṇaḥ pramāṇaṃ syuścatvārastrya eva vā .

abhāve dvāvapi śive prasiddhau yadi dhārmikau .. 92 ..

देशतः कालतो वापि तथा विषयतः प्रिये |

परस्परमयुक्तञ्चेद् अग्राह्यं साक्षिणां वचः || ९३ ||

deśataḥ kālato vāpi tathā viṣayataḥ priye .

parasparamayuktañced agrāhyaṃ sākṣiṇāṃ vacaḥ .. 93 ..

अन्धानां वाक् प्रमाणं स्याद्बधिराणां तथा प्रिये |

मूकानामेडमूकानां शिरसाऽङ्गीकृतिर्लिपिः || ९४ ||

andhānāṃ vāk pramāṇaṃ syādbadhirāṇāṃ tathā priye .

mūkānāmeḍamūkānāṃ śirasā’ṅgīkṛtirlipiḥ .. 94 ..

लिपिः प्रमाणं सर्वेषां सर्वत्रैव प्रशस्यते |

विशेषाद्व्यवहारेषु विनश्येच्चिरं यतः || ९५ ||

lipiḥ pramāṇaṃ sarveṣāṃ sarvatraiva praśasyate .

viśeṣādvyavahāreṣu na vinaśyecciraṃ yataḥ .. 95 ..

स्वीयार्थमपरार्थञ्चेत् कुर्वतः कल्पितां लिपिम् |

दण्डस्तस्य विधातव्यो द्विपाद्यं कूटसाक्षिणः || ९६ ||

svīyārthamaparārthañcet kurvataḥ kalpitāṃ lipim .

daṇḍastasya vidhātavyo dvipādyaṃ kūṭasākṣiṇaḥ .. 96 ..

अभ्रमस्याऽप्रमत्तस्य यदङ्गीकरणं सकृत् |

स्वीयार्थे तत्प्रमाणं स्याद्वचसो बहुसाक्षिणाम् || ९७ ||

abhramasyā’pramattasya yadaṅgīkaraṇaṃ sakṛt .

svīyārthe tatpramāṇaṃ syādvacaso bahusākṣiṇām .. 97 ..

यथा तिष्ठन्ति पुण्यानि सत्यमाश्रित्य पार्वति |

तथाऽनृतं समाश्रित्य पातकान्यखिलान्यपि || ९८ ||

yathā tiṣṭhanti puṇyāni satyamāśritya pārvati .

tathā’nṛtaṃ samāśritya pātakānyakhilānyapi .. 98 ..

अतः सत्यविहीनस्य सर्वपापाश्रयस्य |

ताडनाद्दमनाद्राजा पापार्हः शिवाज्ञया || ९९ ||

ataḥ satyavihīnasya sarvapāpāśrayasya ca .

tāḍanāddamanādrājā na pāpārhaḥ śivājñayā .. 99 ..

सत्यं ब्रवीमि सङ्कल्प्य स्पृष्ट्वा कौलं गुरुं द्विजम् |

गङ्गातोयं देवमूर्तिं कुलशास्त्रं कुलामृतम् || १०० ||

satyaṃ bravīmi saṅkalpya spṛṣṭvā kaulaṃ guruṃ dvijam .

gaṅgātoyaṃ devamūrtiṃ kulaśāstraṃ kulāmṛtam .. 100 ..

देवीनिर्माल्यमथवा कथनं शपथो भवेत् |

तत्राऽनृतं वदन् मर्त्यः कल्पान्तं नरकं व्रजेत् || १०१ ||

devīnirmālyamathavā kathanaṃ śapatho bhavet .

tatrā’nṛtaṃ vadan martyaḥ kalpāntaṃ narakaṃ vrajet .. 101 ..

अपापजनिकार्याणां त्यागे वा ग्रहणेऽपि वा |

तत् कार्यं सर्वथा मर्त्यैः स्वीकृतं शपथेन यत् || १०२ ||

apāpajanikāryāṇāṃ tyāge vā grahaṇe’pi vā .

tat kāryaṃ sarvathā martyaiḥ svīkṛtaṃ śapathena yat .. 102 ..

स्वीकारोल्लङ्घनाच्छुध्येत् पक्षमेकमभोजनैः |

भ्रमेणापि तमुल्लङ्घ्य द्वादशाहं कणाशनैः || १०३ ||

svīkārollaṅghanācchudhyet pakṣamekamabhojanaiḥ .

bhrameṇāpi tamullaṅghya dvādaśāhaṃ kaṇāśanaiḥ .. 103 ..

कुलधर्मोऽपि सत्येन विधिना चेन्न सेवितः |

मोक्षाय श्रेयसे स्यात् कौले पापाय केवलम् || १०४ ||

kuladharmo’pi satyena vidhinā cenna sevitaḥ .

mokṣāya śreyase na syāt kaule pāpāya kevalam .. 104 ..

सुरा द्रवमयी तारा जीवनिस्तारकारिणी |

जननी भोगमोक्षाणां नाशिनी विपदां रुजाम् || १०५ ||

surā dravamayī tārā jīvanistārakāriṇī .

jananī bhogamokṣāṇāṃ nāśinī vipadāṃ rujām .. 105..

दाहिनी पापसङ्घानां पावनी जगतां प्रिये |

सर्वसिद्धिप्रदा ज्ञानबुद्धिविद्याविवर्धिनी || १०६ ||

dāhinī pāpasaṅghānāṃ pāvanī jagatāṃ priye .

sarvasiddhipradā jñānabuddhividyāvivardhinī .. 106 ..

मुक्तैर्मुमुक्षुभिः सिद्धैः साधकैः क्षितिपालकैः |

सेव्यते सर्वदा देवैराद्ये स्वाभीष्टसिद्धये || १०७ ||

muktairmumukṣubhiḥ siddhaiḥ sādhakaiḥ kṣitipālakaiḥ .

sevyate sarvadā devairādye svābhīṣṭasiddhaye .. 107 ..

सम्यग्विधिविधानेन सुसमाहितचेतसा |

पिबन्ति मदिरां मर्त्या अमर्त्या एव ते क्षितौ || १०८ ||

samyagvidhividhānena susamāhitacetasā .

pibanti madirāṃ martyā amartyā eva te kṣitau .. 108 ..

प्रत्येकतत्वस्वीकाराद्विधिना स्याच्छिवो नरः |

जाने पञ्चतत्वानां सेवनात् किं फलं भवेत् || १०९ ||

pratyekatatvasvīkārādvidhinā syācchivo naraḥ .

na jāne pañcatatvānāṃ sevanāt kiṃ phalaṃ bhavet .. 109 ..

इयञ्चेत् वारुणी देवी निपीता विधिवर्जिता |

नॄणां विनाशयेत् सर्वं बुद्धिमायुर्यशो धनम् || ११० ||

iyañcet vāruṇī devī nipītā vidhivarjitā .

nṝṇāṃ vināśayet sarvaṃ buddhimāyuryaśo dhanam .. 110 ..

अत्यन्तपानान्मद्यस्य चतुर्वर्गप्रसाधनी |

बुद्धिर्विनश्यति प्रायो लोकानां मत्तचेतसाम् || १११ ||

atyantapānānmadyasya caturvargaprasādhanī .

buddhirvinaśyati prāyo lokānāṃ mattacetasām .. 111 ..

विभ्रान्तबुद्धेर्मनुजात् कार्याकार्यमजानतः |

स्वानिष्टं परानिष्टं जायतेऽस्मात् पदे पदे || ११२ ||

vibhrāntabuddhermanujāt kāryākāryamajānataḥ .

svāniṣṭaṃ ca parāniṣṭaṃ jāyate’smāt pade pade .. 112 ..

अतो नृपो वा चक्रेशो मद्ये मादकवस्तुषु |

अत्यासक्तजनान् कायधनदण्डेन शोधयेत् || ११३ ||

ato nṛpo vā cakreśo madye mādakavastuṣu .

atyāsaktajanān kāyadhanadaṇḍena śodhayet .. 113 ..

सुराभेदात् व्यक्तिभेदात् न्यूनेनाऽप्यधिकेन वा |

देशकालविभेदेन बुद्धिभ्रंशो भवेन्नॄणाम् || ११४ ||

surābhedāt vyaktibhedāt nyūnenā’pyadhikena vā .

deśakālavibhedena buddhibhraṃśo bhavennṝṇām .. 114 ..

अत एव सुरामानादतिपानं लक्ष्यते |

स्खलद्वाक्पाणिपाद्दृग्भिरतिपानं विचारयेत् || ११५ ||

ata eva surāmānādatipānaṃ na lakṣyate .

skhaladvākpāṇipāddṛgbhiratipānaṃ vicārayet .. 115 ..

नेन्द्रियाणि वशे यस्य मदविह्वलचेतसः |

देवतागुरुमर्यादोल्लङ्घिनो भयरूपिणः || ११६ ||

nendriyāṇi vaśe yasya madavihvalacetasaḥ .

devatāgurumaryādollaṅghino bhayarūpiṇaḥ .. 116 ..

निखिलानर्थयोग्यस्य पापिनः शिवघातिनः |

दहेज्जिह्वां हरेदर्थान् ताडयेत्तं पार्थिवः || ११७ ||

nikhilānarthayogyasya pāpinaḥ śivaghātinaḥ .

dahejjihvāṃ haredarthān tāḍayettaṃ ca pārthivaḥ .. 117 ..

विचलत्पादवाक्पाणिं भ्रान्तमुन्मत्तमुद्धतम् |

तमुग्रं यातयेद्राजा द्रविणं चाहरेत्ततः || ११८ ||

vicalatpādavākpāṇiṃ bhrāntamunmattamuddhatam .

tamugraṃ yātayedrājā draviṇaṃ cāharettataḥ .. 118 ..

अपवाग्वादिनं मत्तं लज्जाभयविवर्जितम् |

धनादानेन तं शास्यात् प्रजाप्रीतिकरो नृपः || ११९ ||

apavāgvādinaṃ mattaṃ lajjābhayavivarjitam .

dhanādānena taṃ śāsyāt prajāprītikaro nṛpaḥ .. 119 ..

शताभिषिक्तः कौलश्चेत् अतिपानात् कुलेश्वरि |

पशुरेव मन्तव्यः कुलधर्मबहिष्कृतः || १२० ||

śatābhiṣiktaḥ kaulaścet atipānāt kuleśvari .

paśureva sa mantavyaḥ kuladharmabahiṣkṛtaḥ .. 120 ..

पिबन्नतिशयं मद्यं शोधितं वाऽप्यशोधितम् |

त्याज्यो भवति कौलानां दण्डनीयोऽपि भूभृतः || १२१ ||

pibannatiśayaṃ madyaṃ śodhitaṃ vā’pyaśodhitam .

tyājyo bhavati kaulānāṃ daṇḍanīyo’pi bhūbhṛtaḥ .. 121 ..

ब्राह्मीं भार्यां सुरां मत्ताः पाययन्तो द्विजातयः |

शुध्येयुर्भार्यया सार्धं पञ्चाहं कणभोजनात् || १२२ ||

brāhmīṃ bhāryāṃ surāṃ mattāḥ pāyayanto dvijātayaḥ .

śudhyeyurbhāryayā sārdhaṃ pañcāhaṃ kaṇabhojanāt .. 122 ..

असंस्कृतसुरापानात् शुध्येदुपवसंस्त्र्यहम् |

भुक्त्वाऽप्यशोधितं मांसमुपवासद्वयं चरेत् || १२३ ||

asaṃskṛtasurāpānāt śudhyedupavasaṃstryaham .

bhuktvā’pyaśodhitaṃ māṃsamupavāsadvayaṃ caret .. 123 ..

असंस्कृते मीनमुद्रे खादन्नुपवसेदहः |

अवैधं पञ्चमं कुर्वन् राज्ञो दण्डेन शुध्यति || १२४ ||

asaṃskṛte mīnamudre khādannupavasedahaḥ .

avaidhaṃ pañcamaṃ kurvan rājño daṇḍena śudhyati .. 124 ..

भुञ्जानो मानवं मांसं गोमांसं ज्ञानतः शिवे |

उपोष्य पक्षं शुद्धः स्यात् प्रायश्चित्तमिदं स्मृतम् || १२५ ||

bhuñjāno mānavaṃ māṃsaṃ gomāṃsaṃ jñānataḥ śive .

upoṣya pakṣaṃ śuddhaḥ syāt prāyaścittamidaṃ smṛtam .. 125 ..

नराकृतिपशोर्मांसं मांसं मांसादनस्य |

अत्त्वा शुध्येन्नरः पापादुपवासैस्त्रिभिः प्रिये || १२६ ||

narākṛtipaśormāṃsaṃ māṃsaṃ māṃsādanasya ca .

attvā śudhyennaraḥ pāpādupavāsaistribhiḥ priye .. 126 ..

म्लेच्छानां श्वपचानां पशूनां कुलवैरिणाम् |

खादन्नन्नं विशुद्धः स्यात् पक्षमेकमुपोषितः || १२७ ||

narākṛtipaśormāṃsaṃ māṃsaṃ māṃsādanasya ca .

attvā śudhyennaraḥ pāpādupavāsaistribhiḥ priye .. 126 ..

उच्छिष्टं यदि भुञ्जीत ज्ञानादेषां कुलेश्वरि |

शुध्येन्मासोपवासेनाऽज्ञानात् पक्षोपवासतः || १२८ ||

ucchiṣṭaṃ yadi bhuñjīta jñānādeṣāṃ kuleśvari .

śudhyenmāsopavāsenā’jñānāt pakṣopavāsataḥ .. 128 ..

अनुलोमेन वर्णानामन्नं भुक्त्वा सकृत् प्रिये |

दिनत्रयोपवासेन विशुद्धः स्यान्ममाज्ञया || १२९ ||

anulomena varṇānāmannaṃ bhuktvā sakṛt priye .

dinatrayopavāsena viśuddhaḥ syānmamājñayā .. 129 ..

पशुश्वपचम्लेच्छानामन्नं चक्रार्पितं यदि |

वीरहस्तार्पितं वापि तदश्नन्नैव पापभाक् || १३० ||

paśuśvapacamlecchānāmannaṃ cakrārpitaṃ yadi .

vīrahastārpitaṃ vāpi tadaśnannaiva pāpabhāk .. 130 ..

अन्नाभावे दौर्भिक्ष्ये विपदि प्राणसङ्कटे |

निषिद्धेनाऽदनेनापि रक्षन् प्राणान्न पातकी || १३१ ||

annābhāve ca daurbhikṣye vipadi prāṇasaṅkaṭe .

niṣiddhenā’danenāpi rakṣan prāṇānna pātakī .. 131 ..

करिपृष्ठे तथाऽनेकोद्वाह्यपाषाणदारुषु |

अलक्षितेऽपि दुष्याणां भक्ष्यदोषो विद्यते || १३२ ||

karipṛṣṭhe tathā’nekodvāhyapāṣāṇadāruṣu .

alakṣite’pi duṣyāṇāṃ bhakṣyadoṣo na vidyate .. 132 ..

पशूनभक्ष्यमांसांश्च व्याधियुक्तानपि प्रिये |

हन्याद्देवतार्थेऽपि हत्वा पातकी भवेत् || १३३ ||

paśūnabhakṣyamāṃsāṃśca vyādhiyuktānapi priye .

na hanyāddevatārthe’pi hatvā ca pātakī bhavet .. 133 ..

कृच्छ्रव्रतं नरः कुर्याद् गोवधे बुद्धिपूर्वके |

अज्ञानादाचरेदर्धं व्रतं शङ्करशासनात् || १३४ ||

kṛcchravrataṃ naraḥ kuryād govadhe buddhipūrvake .

ajñānādācaredardhaṃ vrataṃ śaṅkaraśāsanāt .. 134 ..

केशवपनं कुर्यात् नखच्छेदनं तथा |

क्षारयोगं वसने यावन्न व्रतमाचरेत् || १३५ ||

na keśavapanaṃ kuryāt na nakhacchedanaṃ tathā .

na kṣārayogaṃ vasane yāvanna vratamācaret .. 135 ..

उपवासैर्नयेत् मासं मासमेकं कणाशनैः |

मासं भैक्षान्नमश्नीयात् कृच्छ्रव्रतमिदं शिवे || १३६ ||

upavāsairnayet māsaṃ māsamekaṃ kaṇāśanaiḥ .

māsaṃ bhaikṣānnamaśnīyāt kṛcchravratamidaṃ śive .. 136 ..

व्रतान्ते वापितशिराः कौलान् ज्ञातींश्च बान्धवान् |

भोजयित्वा विमुक्तः स्याद् ज्ञानगोवधपातकात् || १३७ ||

vratānte vāpitaśirāḥ kaulān jñātīṃśca bāndhavān .

bhojayitvā vimuktaḥ syād jñānagovadhapātakāt .. 137 ..

अपालनवधाद्गोश्च शुध्येदष्टोपवासतः |

बाहुजाद्या विशुध्येयुः पादन्यूनक्रमात् प्रिये || १३८ ||

apālanavadhādgośca śudhyedaṣṭopavāsataḥ .

bāhujādyā viśudhyeyuḥ pādanyūnakramāt priye .. 138 ..

गजोष्ट्रमहिषाश्वांश्च हत्वा कौलिनि कामतः |

उपवासैस्त्रिभिः शुध्येन्मानवः कृतकिल्विषः || १३९ ||

gajoṣṭramahiṣāśvāṃśca hatvā kaulini kāmataḥ .

upavāsaistribhiḥ śudhyenmānavaḥ kṛtakilviṣaḥ .. 139 ..

मृगमेषाजमार्जारान् निघ्नन्नुपवसेदहः |

मयूरशुकहंसांश्च सज्योतिरशनं त्यजेत् || १४० ||

mṛgameṣājamārjārān nighnannupavasedahaḥ .

mayūraśukahaṃsāṃśca sajyotiraśanaṃ tyajet .. 140 ..

निहत्य सास्थिजन्तूंश्च नक्तमद्यात् निरामिषम् |

निरस्थिजीविनो हत्वा मनस्तापेन शुद्ध्यति || १४१ ||

nihatya sāsthijantūṃśca naktamadyāt nirāmiṣam .

nirasthijīvino hatvā manastāpena śuddhyati .. 141 ..

पशुमीनाण्डजान्निघ्नन् मृगयायां महीपतिः |

पापार्हो भवेद्देवि राज्ञो धर्मः सनातनः || १४२ ||

paśumīnāṇḍajānnighnan mṛgayāyāṃ mahīpatiḥ .

na pāpārho bhaveddevi rājño dharmaḥ sanātanaḥ .. 142 ..

देवोद्देशं विना भद्रे हिंसां सर्वत्र वर्जयेत् |

कृतायां वैधहिंसायां नरः पापैर्न लिप्यते || १४३ ||

devoddeśaṃ vinā bhadre hiṃsāṃ sarvatra varjayet .

kṛtāyāṃ vaidhahiṃsāyāṃ naraḥ pāpairna lipyate .. 143 ..

संकल्पितव्रतापूर्तौ देवनिर्माल्यलङ्घने |

अशुचौ देवतास्पर्शे गायत्रीजपमाचरेत् || १४४ ||

saṃkalpitavratāpūrtau devanirmālyalaṅghane .

aśucau devatāsparśe gāyatrījapamācaret .. 144 ..

माता पिता ब्रह्मदाता महान्तो गुरवः स्मृताः |

निन्दन्नेतान् वदन् क्रूरं शुध्येत् पञ्चोपवासतः || १४५ ||

mātā pitā brahmadātā mahānto guravaḥ smṛtāḥ .

nindannetān vadan krūraṃ śudhyet pañcopavāsataḥ .. 145 ..

एवमन्यान् गुरून् कौलान् विप्रान् गर्हन्नपि प्रिये |

सार्धद्वयोपवासेन मुक्तो भवति पातकात् || १४६ ||

evamanyān gurūn kaulān viprān garhannapi priye .

sārdhadvayopavāsena mukto bhavati pātakāt .. 146 ..

वित्तार्थी मानवो देशानखिलान् गन्तुमर्हति |

निषिद्धकौलिकाचारं देशं शास्त्रमपि त्यजेत् || १४७ ||

vittārthī mānavo deśānakhilān gantumarhati .

niṣiddhakaulikācāraṃ deśaṃ śāstramapi tyajet .. 147 ..

गच्छंस्तु स्वेच्छया देशे निषिद्धकुलवर्त्मनि |

कुलधर्मात्पतेद्भूयः शुध्येत् पूर्णाभिषेकतः || १४८ ||

gacchaṃstu svecchayā deśe niṣiddhakulavartmani .

kuladharmātpatedbhūyaḥ śudhyet pūrṇābhiṣekataḥ .. 148 ..

तपनोदयमारभ्य यामाष्टकमभोजनम् |

उपवासः विज्ञेयः प्रायश्चित्ते विधीयते || १४९ ||

tapanodayamārabhya yāmāṣṭakamabhojanam .

upavāsaḥ sa vijñeyaḥ prāyaścitte vidhīyate .. 149 ..

पिबंस्तोयाञ्जलिञ्चैकं भक्षन्नपि समीरणम् |

मानवः प्राणरक्षार्थं भ्रश्येदुपवासतः || १५० ||

pibaṃstoyāñjaliñcaikaṃ bhakṣannapi samīraṇam .

mānavaḥ prāṇarakṣārthaṃ na bhraśyedupavāsataḥ .. 150 ..

उपवासासमर्थश्चेद्रुजा वा जरसाऽपि वा |

तदा प्रत्युपवासञ्च भोजयेद्द्वादश द्विजान् || १५१ ||

upavāsāsamarthaścedrujā vā jarasā’pi vā .

tadā pratyupavāsañca bhojayeddvādaśa dvijān .. 151 ..

परनिन्दां निजोत्कर्षं व्यसनायुक्तभाषणम् |

अयुक्तं कर्म कुर्वाणो मनस्तापैर्विशुध्यति || १५२ ||

paranindāṃ nijotkarṣaṃ vyasanāyuktabhāṣaṇam .

ayuktaṃ karma kurvāṇo manastāpairviśudhyati .. 152 ..

अन्यानि यानि पापानि ज्ञानाज्ञानकृतान्यपि |

नश्यन्ति जपनाद्देव्याः सावित्र्याः कौलभोजनात् || १५३ ||

anyāni yāni pāpāni jñānājñānakṛtānyapi .

naśyanti japanāddevyāḥ sāvitryāḥ kaulabhojanāt .. 153 ..

सामान्यनियमान् पुंसां स्त्रीषु षण्डेषु योजयेत् |

योषितां तु विशेषोऽयं पतिरेको महागुरुः || १५४ ||

sāmānyaniyamān puṃsāṃ strīṣu ṣaṇḍeṣu yojayet .

yoṣitāṃ tu viśeṣo’yaṃ patireko mahāguruḥ .. 154 ..

महारोगान्विता ये ये नराश्चिररोगिणः |

स्वर्णदानेन पूताः स्युर्दैवे पैत्र्येऽधिकारिणः || १५५ ||

mahārogānvitā ye ca ye narāścirarogiṇaḥ .

svarṇadānena pūtāḥ syurdaive paitrye’dhikāriṇaḥ .. 155 ..

अपघातमृतेनापि दूषितं विद्युदग्निना |

गृहं विशोधयेद्धोमैर्व्याहृत्या शतसंख्यकैः || १५६ ||

apaghātamṛtenāpi dūṣitaṃ vidyudagninā .

gṛhaṃ viśodhayeddhomairvyāhṛtyā śatasaṃkhyakaiḥ .. 156 ..

वापीकूपतडागेषु सास्थ्नां शवनिरीक्षणात् |

उद्धृत्य कुणपं तेभ्यस्ततस्तान् परिशोधयेत् || १५७ ||

vāpīkūpataḍāgeṣu sāsthnāṃ śavanirīkṣaṇāt .

uddhṛtya kuṇapaṃ tebhyastatastān pariśodhayet .. 157 ..

पूर्णाभिषेकमनुभिर्मन्त्रितैः शुद्धवारिभिः |

पूर्णैस्त्रिसप्तकुम्भैस्तान् प्लावयेदिति शोधनम् || १५८ ||

pūrṇābhiṣekamanubhirmantritaiḥ śuddhavāribhiḥ .

pūrṇaistrisaptakumbhaistān plāvayediti śodhanam .. 158 ..

यदि स्वल्पजलास्ते स्युः शवदुर्गन्धिदूषिताः |

सपङ्कं सलिलं सर्वमुद्धृत्याप्लावयेत्तु तान् || १५९ ||

yadi svalpajalāste syuḥ śavadurgandhidūṣitāḥ .

sapaṅkaṃ salilaṃ sarvamuddhṛtyāplāvayettu tān .. 159 ..

सन्ति भूरीणि तोयानि गजदघ्नानि तेषु |

शतकुम्भजलोद्धारैरभिषेकेण शोधयेत् || १६० ||

santi bhūrīṇi toyāni gajadaghnāni teṣu ca .

śatakumbhajaloddhārairabhiṣekeṇa śodhayet .. 160 ..

यद्येवं शोधिता स्युर्मृतस्पृष्टजलाशयाः |

अपेयसलिलास्तेषां प्रतिष्ठामपि नाचरेत् || १६१ ||

yadyevaṃ śodhitā na syurmṛtaspṛṣṭajalāśayāḥ .

apeyasalilāsteṣāṃ pratiṣṭhāmapi nācaret .. 161 ..

स्नानमेषु जलैरेषां कुर्वन् कर्म वृथा भवेत् |

दिनमेकं निराहारः शुध्येत् पञ्चामृताशनात् || १६२ ||

snānameṣu jalaireṣāṃ kurvan karma vṛthā bhavet .

dinamekaṃ nirāhāraḥ śudhyet pañcāmṛtāśanāt .. 162 ..

याचकं धनिनं दृष्ट्वा वीरं युद्धपराङ्मुखम् |

दूषकं कुलधर्माणां मद्यपाञ्च कुलस्त्रियम् || १६३ ||

yācakaṃ dhaninaṃ dṛṣṭvā vīraṃ yuddhaparāṅmukham .

dūṣakaṃ kuladharmāṇāṃ madyapāñca kulastriyam .. 163 ..

मित्रद्रोहकरं मर्त्यं स्वयं पापरतं बुधम् |

पश्यन् सूर्यं स्मरन् विष्णुं सचेलः स्नानमाचरेत् || १६४ ||

mitradrohakaraṃ martyaṃ svayaṃ pāparataṃ budham .

paśyan sūryaṃ smaran viṣṇuṃ sacelaḥ snānamācaret .. 164 ..

खरकुक्कुटकोलांश्च विक्रीणन्तो द्विजातयः |

नीचवृत्तिं चरन्तोऽपि शुध्येयुस्त्रिदिनव्रतात् || १६५ ||

kharakukkuṭakolāṃśca vikrīṇanto dvijātayaḥ .

nīcavṛttiṃ caranto’pi śudhyeyustridinavratāt .. 165 ..

दिनमेकं निराहारो द्वितीयं कणभोजनः |

अपरन्तु नयेदद्भिस्त्रिदिनव्रतमम्बिके || १६६ ||

dinamekaṃ nirāhāro dvitīyaṃ kaṇabhojanaḥ .

aparantu nayedadbhistridinavratamambike .. 166 ..

गृहेऽनुद्घाटितद्वारेऽनाहूतः प्रविशन्नरः |

वारितार्थप्रवक्ताऽपि पञ्चाहमशनं त्यजेत् || १६७ ||

gṛhe’nudghāṭitadvāre’nāhūtaḥ praviśannaraḥ .

vāritārthapravaktā’pi pañcāhamaśanaṃ tyajet .. 167 ..

आगच्छतो गुरून् दृष्ट्वा नोत्तिष्ठेद्यो मदान्वितः |

तथैव कुलशास्त्राणि शुध्येदेकोपवासतः || १६८ ||

āgacchato gurūn dṛṣṭvā nottiṣṭhedyo madānvitaḥ .

tathaiva kulaśāstrāṇi śudhyedekopavāsataḥ .. 168 ..

एतस्मिन् शाम्भवे शास्त्रे व्यक्तार्थपदबृंहिते |

कूटेनार्थं कल्पयन्तः पतिता यान्त्यधोगतिम् || १६९ ||

etasmin śāmbhave śāstre vyaktārthapadabṛṃhite .

kūṭenārthaṃ kalpayantaḥ patitā yāntyadhogatim .. 169 ..

इदं ते कथितं देवि सारात्सारं परात्परम् |

इहामुत्रार्थदं धर्म्यं पावनं हितकारकम् || १७० ||

idaṃ te kathitaṃ devi sārātsāraṃ parātparam .

ihāmutrārthadaṃ dharmyaṃ pāvanaṃ hitakārakam .. 170 ..

इति श्रीमहानिर्वाणतन्त्रे सर्वतन्त्रोत्तमोत्तमे

सर्वधर्मनिर्णयसारे श्रीमदाद्यासदाशिवसंवादे

स्वपरानिष्ठजनकपापप्रायश्चित्तकथनं नाम

एकादशोल्लासः |

iti śrīmahānirvāṇatantre sarvatantrottamottame

sarvadharmanirṇayasāre śrīmadādyāsadāśivasaṃvāde

svaparāniṣṭhajanakapāpaprāyaścittakathanaṃ nāma

ekādaśollāsaḥ .

 

Главная/Маханирвана Тантра/Одинадцатая улласа