Бхагавад-Гита

Бхагавад-Гита

ВИНИЙОГА И НЬЯСЫ К БХАГАВАД-ГИТЕ

Винийога

ऒं अस्य श्रीमद्भगवद्गीता मालामहामन्त्रस्य
भगवान् वॆदव्यासॊ ऋषिः
अनुष्टुप् छन्दः
श्रीकृष्णः परमात्मा दॆवता
अशॊच्यानन्वशॊचस्त्वं प्रज्ञावादांश्च भाषस
इति बीजं
सर्वधर्मान् परित्यज्य
मामॆकं शरणं
व्रजॆति शक्तिः
अहं त्वा सर्वपापॆभ्यॊ मॊक्षयिष्यामि मा शुच
इति कीलकं
ब्रह्मापरॊक्ष सिद्ध्यर्थॆ जपॆ विनियॊगः ॥

oṁ asya śrīmadbhagavadgītā mālāmahāmantrasya
bhagavān vedavyāso r̥ṣiḥ
anuṣṭup chandaḥ
śrīkr̥ṣṇaḥ paramātmā devatā
aśocyānanvaśocastvaṁ prajñāvādāṁśca bhāṣasa
iti bījaṁ
sarvadharmān parityajya
māmekaṁ śaraṇaṁ
vrajeti śaktiḥ
ahaṁ tvā sarvapāpebhyo mokṣayiṣyāmi mā śuca
iti kīlakaṁ
brahmāparokṣa siddhyarthe jape viniyogaḥ ॥

Кара-ньяса

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकॆत्यङ्गुष्ठाभ्यां नमः ।
न चैनं क्लॆदयन्त्यापॊ न शॊषयति मारुत इति तर्जनीभ्यां नमः ।
अच्छॆद्यॊ’यमदाह्यॊ’यमक्लॆद्यॊ’शॊष्य ऎव चॆति मध्यमाभ्यां नमः ।
नित्यः सर्वगतः स्थाणुरचलॊ’यं सनातन इत्यनामिकाभ्यां नमः ।
पश्य मॆ पार्थ रूपाणि शतशॊ’थ सहस्रश इति कनिष्ठिकाभ्यां नमः ।

nainaṁ chindanti śastrāṇi nainaṁ dahati pāvaketyaṅguṣṭhābhyāṁ namaḥ ।
na cainaṁ kledayantyāpo na śoṣayati māruta iti tarjanībhyāṁ namaḥ ।
acchedyo’yamadāhyo’yamakledyo’śoṣya eva ceti madhyamābhyāṁ namaḥ ।
nityaḥ sarvagataḥ sthāṇuracalo’yaṁ sanātana ityanāmikābhyāṁ namaḥ ।
paśya me pārtha rūpāṇi śataśo’tha sahasraśa iti kaniṣṭhikābhyāṁ namaḥ ।

Хридаяди-ньяса

ainaṃ cindanti śastrāṇi nainaṃ dahati pāvaka iti hṛdayāya namaḥ।
na cainaṃ klēdayantyāpō na śōṣayati māruta iti śirasē svāhā।
accēdyō’yamadāhyō’yamaklēdyō’śōṣya ēva cēti śikhāyai vaṣaṭ।
nityaḥ sarvagataḥ sthāṇuracalō’yaṃ sanātana iti kavacāya hum।
paśya mē pārth rūpāṇi śataśō’tha sahasraśa iti nētratrayāya vauṣaṭ।
nānāvidhāni divyāni nānāvarṇākṛtīni cēti astrāya phaṭ।
॥śrīkṛṣṇaprītyarthē pāṭhē viniyōgaḥ॥

КОММЕНТАРИЙ ГУРУ АБХИНАВАНАТХА АГХОР ПИРА

Бхагавад-Гита

Упадеша 1

Личность Господа Кришны

Бхагавад-Гита

Упадеша 2

Бхагавад-Гита с точки зрения йоги

Бхагавад-Гита

Упадеша 3

Строение тонкого тела

Бхагавад-Гита

Упадеша 4

Герои Бхагавад-Гиты и йогические достижения

Бхагавад-Гита

Упадеша 5

Армия дхармы и армия адхармы